Tuesday 31 January 2012

learn sanskrit 7


so lets continue now to learn sanskrit ,
Today lets learn a poem in Sanskrit

This is a poem is of lord Krishna

अधरं  मधुरं  वदनं  मधुरं
नयनं  मधुरं  हसितं  मधुरं
हृदयं  मधुरं  गमनं  मधुरं
मधुरादीपते  रखिलं  मधुरं

adharam madhuram vadanam madhuram
nayanam madhuram hasitam madhuram
hridayam madhuram gamanam madhuram
madhur-adipater akhilam madhuram

His lips are sweet, His face is sweet,
His eyes are sweet, His smile is sweet,
His loving heart is sweet, His gait (walk) is sweet,
Everything is completely sweet about the Lord of Sweetness





वचनं  मधुरं  चरितं   मधुरं
वसनं  मधुरं  वलितं  मधुरं चलितं  मधुरं  भ्रमितं  मधुरं
 मधुरादीपते रखिलं  मधुरं 

vachanam madhuram charitam madhuram
vasanam madhuram valitam madhuramchalitam madhuram bhramitam madhuram
madhur-adipater akhilam madhuram

His words are sweet, His character is sweet,
His dress (garment) is sweet, His posture is sweet,
His movements are sweet, His wandering (roaming) is sweet,
Everything is completely sweet about the Lord of Sweetness.








Exercise

|.  प्रश्नोत्तर
  question and answer:

कस्य माधुरिय वर्णितं ?
kasya madhuriya varnitam
Whose sweetness is described?

कृष्णस्य माधुरियं वर्णितं |
krshnasya maduriyam varnitam.
Lord krishna's sweetness is described.

कृष्णः कः ?
krishnah kah
Who is krishna?

कृष्णः मधुरस्य आदिपत्य |
krishna madursya aadipatya.
krishna is lord of sweetness.

||. अर्थं लिखतु
     give the meanings


1.   वचनं                -  Words  
      vachanam

२.   वलितं               -  Posture
      valitham

३    अधरं                - Lips
      adharam

४    हृदयं               - Heart
      hridhayam

५    वसनं               -Dress
      vasanam










1 comment:

  1. अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं !

    हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरं !!

    वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरं !

    चलितं मधुरं भ्रमितं मधुरं मधुराधिपते रखिलं मधुरं !!

    वेनेर्मधुरो रेनेर्मधुरम पानिर्मधुरम पादों मधुरो !

    न्रित्यम मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरं !!

    गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरं !

    रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरं !!

    करणं मधुरं तरणं मधुरं हरनाम मधुरं सुप्तं मधुरं !

    वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरं !!

    गुंजा मधुरं माला मधुरा यमुना मधुरा वीची मधुरा !

    सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरं !!

    गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरं !

    दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरं !!

    गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा !

    दलितं मधुरं फलितं मधुरं मधुराधिपतेरखिलं मधुरं !!

    ReplyDelete

If you have any queries do please contact me at
Siya.daswani@gmail.com